Mantra Jaap

  मंत्र जाप

 || ॐ ह्रीं श्रीं अर्हंम विमलनाथाय  जिनेन्द्राय नमः ||

उत्त्तम संतान सौभाग्य प्रदायक – ऊँ नामो भगवते पुत्रार्थसौख्यं कुरू कुरू स्वाहा, हृीं नमः।’

णमोत्थुणं का पाठ

सिद्ध अरिहंत स्तुति सूत्र 

णमोत्थुणं, अरिहंताणं, भगवंताणं ।1।

आइगराणं, तित्थयराणं, सयं-संबुद्धाणं ।2।

पुरिसुत्तणामं, पुरिस-सीहाणं, पुरिस-वर-

पुंडरियाणं, पुरिस-वर गंधहत्थीणं ।3।

लोगुत्तमाणं, लोगं-नाहाणं, लोग-हियाणं-

लोग-पईवाणं, लोग-पज्जोय-गराणं ।4।

अभय-दयाणं, चक्खु-दयाणं, मग्ग-दयाणं-

सरण दयाणं, जीव-दयाणं, बोहि-दयाणं ।5।

धम्मं-दयाणं, धम्म-देसयाणं, धम्म-नायगाणं-

धम्म-सारहीणं, धम्म-वर-चाउरंत-चक्कवट्टीणं ।6।

दीवो, ताणं, सरण-गइ-पइट्‍ठाणं, अपिडहय-

वरनाण-दंसण-धराणं, वियट्ट-छउमाणं ।7।

जिणाणं-जावयाणं, तिण्णाणं-तारयाणं,

बुद्धाणं-बोहयाणं, मुत्ताणं-मोयगाणं ।8।

सव्वन्नूणं-सव्वदरिसणं, सिव-मयल-मरुअ-

मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति, सिद्धिगइ-

नामधेयं ठाणं संपत्ताणं,*नमो जिणाणं, जियभयाणं ।9।